Declension table of ?pramāṇaśāstra

Deva

NeuterSingularDualPlural
Nominativepramāṇaśāstram pramāṇaśāstre pramāṇaśāstrāṇi
Vocativepramāṇaśāstra pramāṇaśāstre pramāṇaśāstrāṇi
Accusativepramāṇaśāstram pramāṇaśāstre pramāṇaśāstrāṇi
Instrumentalpramāṇaśāstreṇa pramāṇaśāstrābhyām pramāṇaśāstraiḥ
Dativepramāṇaśāstrāya pramāṇaśāstrābhyām pramāṇaśāstrebhyaḥ
Ablativepramāṇaśāstrāt pramāṇaśāstrābhyām pramāṇaśāstrebhyaḥ
Genitivepramāṇaśāstrasya pramāṇaśāstrayoḥ pramāṇaśāstrāṇām
Locativepramāṇaśāstre pramāṇaśāstrayoḥ pramāṇaśāstreṣu

Compound pramāṇaśāstra -

Adverb -pramāṇaśāstram -pramāṇaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria