Declension table of ?pramāṇayuktā

Deva

FeminineSingularDualPlural
Nominativepramāṇayuktā pramāṇayukte pramāṇayuktāḥ
Vocativepramāṇayukte pramāṇayukte pramāṇayuktāḥ
Accusativepramāṇayuktām pramāṇayukte pramāṇayuktāḥ
Instrumentalpramāṇayuktayā pramāṇayuktābhyām pramāṇayuktābhiḥ
Dativepramāṇayuktāyai pramāṇayuktābhyām pramāṇayuktābhyaḥ
Ablativepramāṇayuktāyāḥ pramāṇayuktābhyām pramāṇayuktābhyaḥ
Genitivepramāṇayuktāyāḥ pramāṇayuktayoḥ pramāṇayuktānām
Locativepramāṇayuktāyām pramāṇayuktayoḥ pramāṇayuktāsu

Adverb -pramāṇayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria