Declension table of ?pramāṇayukta

Deva

NeuterSingularDualPlural
Nominativepramāṇayuktam pramāṇayukte pramāṇayuktāni
Vocativepramāṇayukta pramāṇayukte pramāṇayuktāni
Accusativepramāṇayuktam pramāṇayukte pramāṇayuktāni
Instrumentalpramāṇayuktena pramāṇayuktābhyām pramāṇayuktaiḥ
Dativepramāṇayuktāya pramāṇayuktābhyām pramāṇayuktebhyaḥ
Ablativepramāṇayuktāt pramāṇayuktābhyām pramāṇayuktebhyaḥ
Genitivepramāṇayuktasya pramāṇayuktayoḥ pramāṇayuktānām
Locativepramāṇayukte pramāṇayuktayoḥ pramāṇayukteṣu

Compound pramāṇayukta -

Adverb -pramāṇayuktam -pramāṇayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria