Declension table of ?pramāṇavatā

Deva

FeminineSingularDualPlural
Nominativepramāṇavatā pramāṇavate pramāṇavatāḥ
Vocativepramāṇavate pramāṇavate pramāṇavatāḥ
Accusativepramāṇavatām pramāṇavate pramāṇavatāḥ
Instrumentalpramāṇavatayā pramāṇavatābhyām pramāṇavatābhiḥ
Dativepramāṇavatāyai pramāṇavatābhyām pramāṇavatābhyaḥ
Ablativepramāṇavatāyāḥ pramāṇavatābhyām pramāṇavatābhyaḥ
Genitivepramāṇavatāyāḥ pramāṇavatayoḥ pramāṇavatānām
Locativepramāṇavatāyām pramāṇavatayoḥ pramāṇavatāsu

Adverb -pramāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria