Declension table of ?pramāṇataratva

Deva

NeuterSingularDualPlural
Nominativepramāṇataratvam pramāṇataratve pramāṇataratvāni
Vocativepramāṇataratva pramāṇataratve pramāṇataratvāni
Accusativepramāṇataratvam pramāṇataratve pramāṇataratvāni
Instrumentalpramāṇataratvena pramāṇataratvābhyām pramāṇataratvaiḥ
Dativepramāṇataratvāya pramāṇataratvābhyām pramāṇataratvebhyaḥ
Ablativepramāṇataratvāt pramāṇataratvābhyām pramāṇataratvebhyaḥ
Genitivepramāṇataratvasya pramāṇataratvayoḥ pramāṇataratvānām
Locativepramāṇataratve pramāṇataratvayoḥ pramāṇataratveṣu

Compound pramāṇataratva -

Adverb -pramāṇataratvam -pramāṇataratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria