Declension table of ?pramāṇatara

Deva

NeuterSingularDualPlural
Nominativepramāṇataram pramāṇatare pramāṇatarāṇi
Vocativepramāṇatara pramāṇatare pramāṇatarāṇi
Accusativepramāṇataram pramāṇatare pramāṇatarāṇi
Instrumentalpramāṇatareṇa pramāṇatarābhyām pramāṇataraiḥ
Dativepramāṇatarāya pramāṇatarābhyām pramāṇatarebhyaḥ
Ablativepramāṇatarāt pramāṇatarābhyām pramāṇatarebhyaḥ
Genitivepramāṇatarasya pramāṇatarayoḥ pramāṇatarāṇām
Locativepramāṇatare pramāṇatarayoḥ pramāṇatareṣu

Compound pramāṇatara -

Adverb -pramāṇataram -pramāṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria