Declension table of ?pramāṇasthā

Deva

FeminineSingularDualPlural
Nominativepramāṇasthā pramāṇasthe pramāṇasthāḥ
Vocativepramāṇasthe pramāṇasthe pramāṇasthāḥ
Accusativepramāṇasthām pramāṇasthe pramāṇasthāḥ
Instrumentalpramāṇasthayā pramāṇasthābhyām pramāṇasthābhiḥ
Dativepramāṇasthāyai pramāṇasthābhyām pramāṇasthābhyaḥ
Ablativepramāṇasthāyāḥ pramāṇasthābhyām pramāṇasthābhyaḥ
Genitivepramāṇasthāyāḥ pramāṇasthayoḥ pramāṇasthānām
Locativepramāṇasthāyām pramāṇasthayoḥ pramāṇasthāsu

Adverb -pramāṇastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria