Declension table of ?pramāṇastha

Deva

NeuterSingularDualPlural
Nominativepramāṇastham pramāṇasthe pramāṇasthāni
Vocativepramāṇastha pramāṇasthe pramāṇasthāni
Accusativepramāṇastham pramāṇasthe pramāṇasthāni
Instrumentalpramāṇasthena pramāṇasthābhyām pramāṇasthaiḥ
Dativepramāṇasthāya pramāṇasthābhyām pramāṇasthebhyaḥ
Ablativepramāṇasthāt pramāṇasthābhyām pramāṇasthebhyaḥ
Genitivepramāṇasthasya pramāṇasthayoḥ pramāṇasthānām
Locativepramāṇasthe pramāṇasthayoḥ pramāṇastheṣu

Compound pramāṇastha -

Adverb -pramāṇastham -pramāṇasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria