Declension table of ?pramāṇaratnamālā

Deva

FeminineSingularDualPlural
Nominativepramāṇaratnamālā pramāṇaratnamāle pramāṇaratnamālāḥ
Vocativepramāṇaratnamāle pramāṇaratnamāle pramāṇaratnamālāḥ
Accusativepramāṇaratnamālām pramāṇaratnamāle pramāṇaratnamālāḥ
Instrumentalpramāṇaratnamālayā pramāṇaratnamālābhyām pramāṇaratnamālābhiḥ
Dativepramāṇaratnamālāyai pramāṇaratnamālābhyām pramāṇaratnamālābhyaḥ
Ablativepramāṇaratnamālāyāḥ pramāṇaratnamālābhyām pramāṇaratnamālābhyaḥ
Genitivepramāṇaratnamālāyāḥ pramāṇaratnamālayoḥ pramāṇaratnamālānām
Locativepramāṇaratnamālāyām pramāṇaratnamālayoḥ pramāṇaratnamālāsu

Adverb -pramāṇaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria