Declension table of ?pramāṇarāśi

Deva

MasculineSingularDualPlural
Nominativepramāṇarāśiḥ pramāṇarāśī pramāṇarāśayaḥ
Vocativepramāṇarāśe pramāṇarāśī pramāṇarāśayaḥ
Accusativepramāṇarāśim pramāṇarāśī pramāṇarāśīn
Instrumentalpramāṇarāśinā pramāṇarāśibhyām pramāṇarāśibhiḥ
Dativepramāṇarāśaye pramāṇarāśibhyām pramāṇarāśibhyaḥ
Ablativepramāṇarāśeḥ pramāṇarāśibhyām pramāṇarāśibhyaḥ
Genitivepramāṇarāśeḥ pramāṇarāśyoḥ pramāṇarāśīnām
Locativepramāṇarāśau pramāṇarāśyoḥ pramāṇarāśiṣu

Compound pramāṇarāśi -

Adverb -pramāṇarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria