Declension table of ?pramāṇapravīṇa

Deva

NeuterSingularDualPlural
Nominativepramāṇapravīṇam pramāṇapravīṇe pramāṇapravīṇāni
Vocativepramāṇapravīṇa pramāṇapravīṇe pramāṇapravīṇāni
Accusativepramāṇapravīṇam pramāṇapravīṇe pramāṇapravīṇāni
Instrumentalpramāṇapravīṇena pramāṇapravīṇābhyām pramāṇapravīṇaiḥ
Dativepramāṇapravīṇāya pramāṇapravīṇābhyām pramāṇapravīṇebhyaḥ
Ablativepramāṇapravīṇāt pramāṇapravīṇābhyām pramāṇapravīṇebhyaḥ
Genitivepramāṇapravīṇasya pramāṇapravīṇayoḥ pramāṇapravīṇānām
Locativepramāṇapravīṇe pramāṇapravīṇayoḥ pramāṇapravīṇeṣu

Compound pramāṇapravīṇa -

Adverb -pramāṇapravīṇam -pramāṇapravīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria