Declension table of ?pramāṇapravīṇa

Deva

MasculineSingularDualPlural
Nominativepramāṇapravīṇaḥ pramāṇapravīṇau pramāṇapravīṇāḥ
Vocativepramāṇapravīṇa pramāṇapravīṇau pramāṇapravīṇāḥ
Accusativepramāṇapravīṇam pramāṇapravīṇau pramāṇapravīṇān
Instrumentalpramāṇapravīṇena pramāṇapravīṇābhyām pramāṇapravīṇaiḥ pramāṇapravīṇebhiḥ
Dativepramāṇapravīṇāya pramāṇapravīṇābhyām pramāṇapravīṇebhyaḥ
Ablativepramāṇapravīṇāt pramāṇapravīṇābhyām pramāṇapravīṇebhyaḥ
Genitivepramāṇapravīṇasya pramāṇapravīṇayoḥ pramāṇapravīṇānām
Locativepramāṇapravīṇe pramāṇapravīṇayoḥ pramāṇapravīṇeṣu

Compound pramāṇapravīṇa -

Adverb -pramāṇapravīṇam -pramāṇapravīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria