Declension table of ?pramāṇapallava

Deva

MasculineSingularDualPlural
Nominativepramāṇapallavaḥ pramāṇapallavau pramāṇapallavāḥ
Vocativepramāṇapallava pramāṇapallavau pramāṇapallavāḥ
Accusativepramāṇapallavam pramāṇapallavau pramāṇapallavān
Instrumentalpramāṇapallavena pramāṇapallavābhyām pramāṇapallavaiḥ pramāṇapallavebhiḥ
Dativepramāṇapallavāya pramāṇapallavābhyām pramāṇapallavebhyaḥ
Ablativepramāṇapallavāt pramāṇapallavābhyām pramāṇapallavebhyaḥ
Genitivepramāṇapallavasya pramāṇapallavayoḥ pramāṇapallavānām
Locativepramāṇapallave pramāṇapallavayoḥ pramāṇapallaveṣu

Compound pramāṇapallava -

Adverb -pramāṇapallavam -pramāṇapallavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria