Declension table of ?pramāṇapadārtha

Deva

MasculineSingularDualPlural
Nominativepramāṇapadārthaḥ pramāṇapadārthau pramāṇapadārthāḥ
Vocativepramāṇapadārtha pramāṇapadārthau pramāṇapadārthāḥ
Accusativepramāṇapadārtham pramāṇapadārthau pramāṇapadārthān
Instrumentalpramāṇapadārthena pramāṇapadārthābhyām pramāṇapadārthaiḥ pramāṇapadārthebhiḥ
Dativepramāṇapadārthāya pramāṇapadārthābhyām pramāṇapadārthebhyaḥ
Ablativepramāṇapadārthāt pramāṇapadārthābhyām pramāṇapadārthebhyaḥ
Genitivepramāṇapadārthasya pramāṇapadārthayoḥ pramāṇapadārthānām
Locativepramāṇapadārthe pramāṇapadārthayoḥ pramāṇapadārtheṣu

Compound pramāṇapadārtha -

Adverb -pramāṇapadārtham -pramāṇapadārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria