Declension table of ?pramāṇapārāyaṇa

Deva

NeuterSingularDualPlural
Nominativepramāṇapārāyaṇam pramāṇapārāyaṇe pramāṇapārāyaṇāni
Vocativepramāṇapārāyaṇa pramāṇapārāyaṇe pramāṇapārāyaṇāni
Accusativepramāṇapārāyaṇam pramāṇapārāyaṇe pramāṇapārāyaṇāni
Instrumentalpramāṇapārāyaṇena pramāṇapārāyaṇābhyām pramāṇapārāyaṇaiḥ
Dativepramāṇapārāyaṇāya pramāṇapārāyaṇābhyām pramāṇapārāyaṇebhyaḥ
Ablativepramāṇapārāyaṇāt pramāṇapārāyaṇābhyām pramāṇapārāyaṇebhyaḥ
Genitivepramāṇapārāyaṇasya pramāṇapārāyaṇayoḥ pramāṇapārāyaṇānām
Locativepramāṇapārāyaṇe pramāṇapārāyaṇayoḥ pramāṇapārāyaṇeṣu

Compound pramāṇapārāyaṇa -

Adverb -pramāṇapārāyaṇam -pramāṇapārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria