Declension table of ?pramāṇanāmamālā

Deva

FeminineSingularDualPlural
Nominativepramāṇanāmamālā pramāṇanāmamāle pramāṇanāmamālāḥ
Vocativepramāṇanāmamāle pramāṇanāmamāle pramāṇanāmamālāḥ
Accusativepramāṇanāmamālām pramāṇanāmamāle pramāṇanāmamālāḥ
Instrumentalpramāṇanāmamālayā pramāṇanāmamālābhyām pramāṇanāmamālābhiḥ
Dativepramāṇanāmamālāyai pramāṇanāmamālābhyām pramāṇanāmamālābhyaḥ
Ablativepramāṇanāmamālāyāḥ pramāṇanāmamālābhyām pramāṇanāmamālābhyaḥ
Genitivepramāṇanāmamālāyāḥ pramāṇanāmamālayoḥ pramāṇanāmamālānām
Locativepramāṇanāmamālāyām pramāṇanāmamālayoḥ pramāṇanāmamālāsu

Adverb -pramāṇanāmamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria