Declension table of ?pramāṇamālā

Deva

FeminineSingularDualPlural
Nominativepramāṇamālā pramāṇamāle pramāṇamālāḥ
Vocativepramāṇamāle pramāṇamāle pramāṇamālāḥ
Accusativepramāṇamālām pramāṇamāle pramāṇamālāḥ
Instrumentalpramāṇamālayā pramāṇamālābhyām pramāṇamālābhiḥ
Dativepramāṇamālāyai pramāṇamālābhyām pramāṇamālābhyaḥ
Ablativepramāṇamālāyāḥ pramāṇamālābhyām pramāṇamālābhyaḥ
Genitivepramāṇamālāyāḥ pramāṇamālayoḥ pramāṇamālānām
Locativepramāṇamālāyām pramāṇamālayoḥ pramāṇamālāsu

Adverb -pramāṇamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria