Declension table of ?pramāṇalakṣaṇaparīkṣā

Deva

FeminineSingularDualPlural
Nominativepramāṇalakṣaṇaparīkṣā pramāṇalakṣaṇaparīkṣe pramāṇalakṣaṇaparīkṣāḥ
Vocativepramāṇalakṣaṇaparīkṣe pramāṇalakṣaṇaparīkṣe pramāṇalakṣaṇaparīkṣāḥ
Accusativepramāṇalakṣaṇaparīkṣām pramāṇalakṣaṇaparīkṣe pramāṇalakṣaṇaparīkṣāḥ
Instrumentalpramāṇalakṣaṇaparīkṣayā pramāṇalakṣaṇaparīkṣābhyām pramāṇalakṣaṇaparīkṣābhiḥ
Dativepramāṇalakṣaṇaparīkṣāyai pramāṇalakṣaṇaparīkṣābhyām pramāṇalakṣaṇaparīkṣābhyaḥ
Ablativepramāṇalakṣaṇaparīkṣāyāḥ pramāṇalakṣaṇaparīkṣābhyām pramāṇalakṣaṇaparīkṣābhyaḥ
Genitivepramāṇalakṣaṇaparīkṣāyāḥ pramāṇalakṣaṇaparīkṣayoḥ pramāṇalakṣaṇaparīkṣāṇām
Locativepramāṇalakṣaṇaparīkṣāyām pramāṇalakṣaṇaparīkṣayoḥ pramāṇalakṣaṇaparīkṣāsu

Adverb -pramāṇalakṣaṇaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria