Declension table of ?pramāṇakuśalā

Deva

FeminineSingularDualPlural
Nominativepramāṇakuśalā pramāṇakuśale pramāṇakuśalāḥ
Vocativepramāṇakuśale pramāṇakuśale pramāṇakuśalāḥ
Accusativepramāṇakuśalām pramāṇakuśale pramāṇakuśalāḥ
Instrumentalpramāṇakuśalayā pramāṇakuśalābhyām pramāṇakuśalābhiḥ
Dativepramāṇakuśalāyai pramāṇakuśalābhyām pramāṇakuśalābhyaḥ
Ablativepramāṇakuśalāyāḥ pramāṇakuśalābhyām pramāṇakuśalābhyaḥ
Genitivepramāṇakuśalāyāḥ pramāṇakuśalayoḥ pramāṇakuśalānām
Locativepramāṇakuśalāyām pramāṇakuśalayoḥ pramāṇakuśalāsu

Adverb -pramāṇakuśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria