Declension table of ?pramāṇakuśala

Deva

NeuterSingularDualPlural
Nominativepramāṇakuśalam pramāṇakuśale pramāṇakuśalāni
Vocativepramāṇakuśala pramāṇakuśale pramāṇakuśalāni
Accusativepramāṇakuśalam pramāṇakuśale pramāṇakuśalāni
Instrumentalpramāṇakuśalena pramāṇakuśalābhyām pramāṇakuśalaiḥ
Dativepramāṇakuśalāya pramāṇakuśalābhyām pramāṇakuśalebhyaḥ
Ablativepramāṇakuśalāt pramāṇakuśalābhyām pramāṇakuśalebhyaḥ
Genitivepramāṇakuśalasya pramāṇakuśalayoḥ pramāṇakuśalānām
Locativepramāṇakuśale pramāṇakuśalayoḥ pramāṇakuśaleṣu

Compound pramāṇakuśala -

Adverb -pramāṇakuśalam -pramāṇakuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria