Declension table of ?pramāṇakuśala

Deva

MasculineSingularDualPlural
Nominativepramāṇakuśalaḥ pramāṇakuśalau pramāṇakuśalāḥ
Vocativepramāṇakuśala pramāṇakuśalau pramāṇakuśalāḥ
Accusativepramāṇakuśalam pramāṇakuśalau pramāṇakuśalān
Instrumentalpramāṇakuśalena pramāṇakuśalābhyām pramāṇakuśalaiḥ pramāṇakuśalebhiḥ
Dativepramāṇakuśalāya pramāṇakuśalābhyām pramāṇakuśalebhyaḥ
Ablativepramāṇakuśalāt pramāṇakuśalābhyām pramāṇakuśalebhyaḥ
Genitivepramāṇakuśalasya pramāṇakuśalayoḥ pramāṇakuśalānām
Locativepramāṇakuśale pramāṇakuśalayoḥ pramāṇakuśaleṣu

Compound pramāṇakuśala -

Adverb -pramāṇakuśalam -pramāṇakuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria