Declension table of ?pramāṇakoṭi

Deva

FeminineSingularDualPlural
Nominativepramāṇakoṭiḥ pramāṇakoṭī pramāṇakoṭayaḥ
Vocativepramāṇakoṭe pramāṇakoṭī pramāṇakoṭayaḥ
Accusativepramāṇakoṭim pramāṇakoṭī pramāṇakoṭīḥ
Instrumentalpramāṇakoṭyā pramāṇakoṭibhyām pramāṇakoṭibhiḥ
Dativepramāṇakoṭyai pramāṇakoṭaye pramāṇakoṭibhyām pramāṇakoṭibhyaḥ
Ablativepramāṇakoṭyāḥ pramāṇakoṭeḥ pramāṇakoṭibhyām pramāṇakoṭibhyaḥ
Genitivepramāṇakoṭyāḥ pramāṇakoṭeḥ pramāṇakoṭyoḥ pramāṇakoṭīnām
Locativepramāṇakoṭyām pramāṇakoṭau pramāṇakoṭyoḥ pramāṇakoṭiṣu

Compound pramāṇakoṭi -

Adverb -pramāṇakoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria