Declension table of ?pramāṇakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativepramāṇakhaṇḍanam pramāṇakhaṇḍane pramāṇakhaṇḍanāni
Vocativepramāṇakhaṇḍana pramāṇakhaṇḍane pramāṇakhaṇḍanāni
Accusativepramāṇakhaṇḍanam pramāṇakhaṇḍane pramāṇakhaṇḍanāni
Instrumentalpramāṇakhaṇḍanena pramāṇakhaṇḍanābhyām pramāṇakhaṇḍanaiḥ
Dativepramāṇakhaṇḍanāya pramāṇakhaṇḍanābhyām pramāṇakhaṇḍanebhyaḥ
Ablativepramāṇakhaṇḍanāt pramāṇakhaṇḍanābhyām pramāṇakhaṇḍanebhyaḥ
Genitivepramāṇakhaṇḍanasya pramāṇakhaṇḍanayoḥ pramāṇakhaṇḍanānām
Locativepramāṇakhaṇḍane pramāṇakhaṇḍanayoḥ pramāṇakhaṇḍaneṣu

Compound pramāṇakhaṇḍana -

Adverb -pramāṇakhaṇḍanam -pramāṇakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria