Declension table of ?pramāṇajñā

Deva

FeminineSingularDualPlural
Nominativepramāṇajñā pramāṇajñe pramāṇajñāḥ
Vocativepramāṇajñe pramāṇajñe pramāṇajñāḥ
Accusativepramāṇajñām pramāṇajñe pramāṇajñāḥ
Instrumentalpramāṇajñayā pramāṇajñābhyām pramāṇajñābhiḥ
Dativepramāṇajñāyai pramāṇajñābhyām pramāṇajñābhyaḥ
Ablativepramāṇajñāyāḥ pramāṇajñābhyām pramāṇajñābhyaḥ
Genitivepramāṇajñāyāḥ pramāṇajñayoḥ pramāṇajñānām
Locativepramāṇajñāyām pramāṇajñayoḥ pramāṇajñāsu

Adverb -pramāṇajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria