Declension table of ?pramāṇajña

Deva

NeuterSingularDualPlural
Nominativepramāṇajñam pramāṇajñe pramāṇajñāni
Vocativepramāṇajña pramāṇajñe pramāṇajñāni
Accusativepramāṇajñam pramāṇajñe pramāṇajñāni
Instrumentalpramāṇajñena pramāṇajñābhyām pramāṇajñaiḥ
Dativepramāṇajñāya pramāṇajñābhyām pramāṇajñebhyaḥ
Ablativepramāṇajñāt pramāṇajñābhyām pramāṇajñebhyaḥ
Genitivepramāṇajñasya pramāṇajñayoḥ pramāṇajñānām
Locativepramāṇajñe pramāṇajñayoḥ pramāṇajñeṣu

Compound pramāṇajña -

Adverb -pramāṇajñam -pramāṇajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria