Declension table of ?pramāṇajāla

Deva

NeuterSingularDualPlural
Nominativepramāṇajālam pramāṇajāle pramāṇajālāni
Vocativepramāṇajāla pramāṇajāle pramāṇajālāni
Accusativepramāṇajālam pramāṇajāle pramāṇajālāni
Instrumentalpramāṇajālena pramāṇajālābhyām pramāṇajālaiḥ
Dativepramāṇajālāya pramāṇajālābhyām pramāṇajālebhyaḥ
Ablativepramāṇajālāt pramāṇajālābhyām pramāṇajālebhyaḥ
Genitivepramāṇajālasya pramāṇajālayoḥ pramāṇajālānām
Locativepramāṇajāle pramāṇajālayoḥ pramāṇajāleṣu

Compound pramāṇajāla -

Adverb -pramāṇajālam -pramāṇajālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria