Declension table of ?pramāṇadarpaṇa

Deva

MasculineSingularDualPlural
Nominativepramāṇadarpaṇaḥ pramāṇadarpaṇau pramāṇadarpaṇāḥ
Vocativepramāṇadarpaṇa pramāṇadarpaṇau pramāṇadarpaṇāḥ
Accusativepramāṇadarpaṇam pramāṇadarpaṇau pramāṇadarpaṇān
Instrumentalpramāṇadarpaṇena pramāṇadarpaṇābhyām pramāṇadarpaṇaiḥ pramāṇadarpaṇebhiḥ
Dativepramāṇadarpaṇāya pramāṇadarpaṇābhyām pramāṇadarpaṇebhyaḥ
Ablativepramāṇadarpaṇāt pramāṇadarpaṇābhyām pramāṇadarpaṇebhyaḥ
Genitivepramāṇadarpaṇasya pramāṇadarpaṇayoḥ pramāṇadarpaṇānām
Locativepramāṇadarpaṇe pramāṇadarpaṇayoḥ pramāṇadarpaṇeṣu

Compound pramāṇadarpaṇa -

Adverb -pramāṇadarpaṇam -pramāṇadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria