Declension table of ?pramāṇadṛṣṭa

Deva

NeuterSingularDualPlural
Nominativepramāṇadṛṣṭam pramāṇadṛṣṭe pramāṇadṛṣṭāni
Vocativepramāṇadṛṣṭa pramāṇadṛṣṭe pramāṇadṛṣṭāni
Accusativepramāṇadṛṣṭam pramāṇadṛṣṭe pramāṇadṛṣṭāni
Instrumentalpramāṇadṛṣṭena pramāṇadṛṣṭābhyām pramāṇadṛṣṭaiḥ
Dativepramāṇadṛṣṭāya pramāṇadṛṣṭābhyām pramāṇadṛṣṭebhyaḥ
Ablativepramāṇadṛṣṭāt pramāṇadṛṣṭābhyām pramāṇadṛṣṭebhyaḥ
Genitivepramāṇadṛṣṭasya pramāṇadṛṣṭayoḥ pramāṇadṛṣṭānām
Locativepramāṇadṛṣṭe pramāṇadṛṣṭayoḥ pramāṇadṛṣṭeṣu

Compound pramāṇadṛṣṭa -

Adverb -pramāṇadṛṣṭam -pramāṇadṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria