Declension table of ?pramāṇabhakti

Deva

FeminineSingularDualPlural
Nominativepramāṇabhaktiḥ pramāṇabhaktī pramāṇabhaktayaḥ
Vocativepramāṇabhakte pramāṇabhaktī pramāṇabhaktayaḥ
Accusativepramāṇabhaktim pramāṇabhaktī pramāṇabhaktīḥ
Instrumentalpramāṇabhaktyā pramāṇabhaktibhyām pramāṇabhaktibhiḥ
Dativepramāṇabhaktyai pramāṇabhaktaye pramāṇabhaktibhyām pramāṇabhaktibhyaḥ
Ablativepramāṇabhaktyāḥ pramāṇabhakteḥ pramāṇabhaktibhyām pramāṇabhaktibhyaḥ
Genitivepramāṇabhaktyāḥ pramāṇabhakteḥ pramāṇabhaktyoḥ pramāṇabhaktīnām
Locativepramāṇabhaktyām pramāṇabhaktau pramāṇabhaktyoḥ pramāṇabhaktiṣu

Compound pramāṇabhakti -

Adverb -pramāṇabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria