Declension table of ?pramāṇabhāṣyaṭīkā

Deva

FeminineSingularDualPlural
Nominativepramāṇabhāṣyaṭīkā pramāṇabhāṣyaṭīke pramāṇabhāṣyaṭīkāḥ
Vocativepramāṇabhāṣyaṭīke pramāṇabhāṣyaṭīke pramāṇabhāṣyaṭīkāḥ
Accusativepramāṇabhāṣyaṭīkām pramāṇabhāṣyaṭīke pramāṇabhāṣyaṭīkāḥ
Instrumentalpramāṇabhāṣyaṭīkayā pramāṇabhāṣyaṭīkābhyām pramāṇabhāṣyaṭīkābhiḥ
Dativepramāṇabhāṣyaṭīkāyai pramāṇabhāṣyaṭīkābhyām pramāṇabhāṣyaṭīkābhyaḥ
Ablativepramāṇabhāṣyaṭīkāyāḥ pramāṇabhāṣyaṭīkābhyām pramāṇabhāṣyaṭīkābhyaḥ
Genitivepramāṇabhāṣyaṭīkāyāḥ pramāṇabhāṣyaṭīkayoḥ pramāṇabhāṣyaṭīkānām
Locativepramāṇabhāṣyaṭīkāyām pramāṇabhāṣyaṭīkayoḥ pramāṇabhāṣyaṭīkāsu

Adverb -pramāṇabhāṣyaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria