Declension table of ?pramāṇāntara

Deva

NeuterSingularDualPlural
Nominativepramāṇāntaram pramāṇāntare pramāṇāntarāṇi
Vocativepramāṇāntara pramāṇāntare pramāṇāntarāṇi
Accusativepramāṇāntaram pramāṇāntare pramāṇāntarāṇi
Instrumentalpramāṇāntareṇa pramāṇāntarābhyām pramāṇāntaraiḥ
Dativepramāṇāntarāya pramāṇāntarābhyām pramāṇāntarebhyaḥ
Ablativepramāṇāntarāt pramāṇāntarābhyām pramāṇāntarebhyaḥ
Genitivepramāṇāntarasya pramāṇāntarayoḥ pramāṇāntarāṇām
Locativepramāṇāntare pramāṇāntarayoḥ pramāṇāntareṣu

Compound pramāṇāntara -

Adverb -pramāṇāntaram -pramāṇāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria