Declension table of ?pramāṇādhikā

Deva

FeminineSingularDualPlural
Nominativepramāṇādhikā pramāṇādhike pramāṇādhikāḥ
Vocativepramāṇādhike pramāṇādhike pramāṇādhikāḥ
Accusativepramāṇādhikām pramāṇādhike pramāṇādhikāḥ
Instrumentalpramāṇādhikayā pramāṇādhikābhyām pramāṇādhikābhiḥ
Dativepramāṇādhikāyai pramāṇādhikābhyām pramāṇādhikābhyaḥ
Ablativepramāṇādhikāyāḥ pramāṇādhikābhyām pramāṇādhikābhyaḥ
Genitivepramāṇādhikāyāḥ pramāṇādhikayoḥ pramāṇādhikānām
Locativepramāṇādhikāyām pramāṇādhikayoḥ pramāṇādhikāsu

Adverb -pramāṇādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria