Declension table of ?pramāṇādhika

Deva

MasculineSingularDualPlural
Nominativepramāṇādhikaḥ pramāṇādhikau pramāṇādhikāḥ
Vocativepramāṇādhika pramāṇādhikau pramāṇādhikāḥ
Accusativepramāṇādhikam pramāṇādhikau pramāṇādhikān
Instrumentalpramāṇādhikena pramāṇādhikābhyām pramāṇādhikaiḥ pramāṇādhikebhiḥ
Dativepramāṇādhikāya pramāṇādhikābhyām pramāṇādhikebhyaḥ
Ablativepramāṇādhikāt pramāṇādhikābhyām pramāṇādhikebhyaḥ
Genitivepramāṇādhikasya pramāṇādhikayoḥ pramāṇādhikānām
Locativepramāṇādhike pramāṇādhikayoḥ pramāṇādhikeṣu

Compound pramāṇādhika -

Adverb -pramāṇādhikam -pramāṇādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria