Declension table of ?pramāṇādarśa

Deva

MasculineSingularDualPlural
Nominativepramāṇādarśaḥ pramāṇādarśau pramāṇādarśāḥ
Vocativepramāṇādarśa pramāṇādarśau pramāṇādarśāḥ
Accusativepramāṇādarśam pramāṇādarśau pramāṇādarśān
Instrumentalpramāṇādarśena pramāṇādarśābhyām pramāṇādarśaiḥ pramāṇādarśebhiḥ
Dativepramāṇādarśāya pramāṇādarśābhyām pramāṇādarśebhyaḥ
Ablativepramāṇādarśāt pramāṇādarśābhyām pramāṇādarśebhyaḥ
Genitivepramāṇādarśasya pramāṇādarśayoḥ pramāṇādarśānām
Locativepramāṇādarśe pramāṇādarśayoḥ pramāṇādarśeṣu

Compound pramāṇādarśa -

Adverb -pramāṇādarśam -pramāṇādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria