Declension table of ?pramāṇābhyadhikā

Deva

FeminineSingularDualPlural
Nominativepramāṇābhyadhikā pramāṇābhyadhike pramāṇābhyadhikāḥ
Vocativepramāṇābhyadhike pramāṇābhyadhike pramāṇābhyadhikāḥ
Accusativepramāṇābhyadhikām pramāṇābhyadhike pramāṇābhyadhikāḥ
Instrumentalpramāṇābhyadhikayā pramāṇābhyadhikābhyām pramāṇābhyadhikābhiḥ
Dativepramāṇābhyadhikāyai pramāṇābhyadhikābhyām pramāṇābhyadhikābhyaḥ
Ablativepramāṇābhyadhikāyāḥ pramāṇābhyadhikābhyām pramāṇābhyadhikābhyaḥ
Genitivepramāṇābhyadhikāyāḥ pramāṇābhyadhikayoḥ pramāṇābhyadhikānām
Locativepramāṇābhyadhikāyām pramāṇābhyadhikayoḥ pramāṇābhyadhikāsu

Adverb -pramāṇābhyadhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria