Declension table of ?pramāṇābhyadhika

Deva

NeuterSingularDualPlural
Nominativepramāṇābhyadhikam pramāṇābhyadhike pramāṇābhyadhikāni
Vocativepramāṇābhyadhika pramāṇābhyadhike pramāṇābhyadhikāni
Accusativepramāṇābhyadhikam pramāṇābhyadhike pramāṇābhyadhikāni
Instrumentalpramāṇābhyadhikena pramāṇābhyadhikābhyām pramāṇābhyadhikaiḥ
Dativepramāṇābhyadhikāya pramāṇābhyadhikābhyām pramāṇābhyadhikebhyaḥ
Ablativepramāṇābhyadhikāt pramāṇābhyadhikābhyām pramāṇābhyadhikebhyaḥ
Genitivepramāṇābhyadhikasya pramāṇābhyadhikayoḥ pramāṇābhyadhikānām
Locativepramāṇābhyadhike pramāṇābhyadhikayoḥ pramāṇābhyadhikeṣu

Compound pramāṇābhyadhika -

Adverb -pramāṇābhyadhikam -pramāṇābhyadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria