Declension table of ?pramāṇābhāva

Deva

MasculineSingularDualPlural
Nominativepramāṇābhāvaḥ pramāṇābhāvau pramāṇābhāvāḥ
Vocativepramāṇābhāva pramāṇābhāvau pramāṇābhāvāḥ
Accusativepramāṇābhāvam pramāṇābhāvau pramāṇābhāvān
Instrumentalpramāṇābhāvena pramāṇābhāvābhyām pramāṇābhāvaiḥ pramāṇābhāvebhiḥ
Dativepramāṇābhāvāya pramāṇābhāvābhyām pramāṇābhāvebhyaḥ
Ablativepramāṇābhāvāt pramāṇābhāvābhyām pramāṇābhāvebhyaḥ
Genitivepramāṇābhāvasya pramāṇābhāvayoḥ pramāṇābhāvānām
Locativepramāṇābhāve pramāṇābhāvayoḥ pramāṇābhāveṣu

Compound pramāṇābhāva -

Adverb -pramāṇābhāvam -pramāṇābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria