Declension table of ?pramaṃhiṣṭhīya

Deva

NeuterSingularDualPlural
Nominativepramaṃhiṣṭhīyam pramaṃhiṣṭhīye pramaṃhiṣṭhīyāni
Vocativepramaṃhiṣṭhīya pramaṃhiṣṭhīye pramaṃhiṣṭhīyāni
Accusativepramaṃhiṣṭhīyam pramaṃhiṣṭhīye pramaṃhiṣṭhīyāni
Instrumentalpramaṃhiṣṭhīyena pramaṃhiṣṭhīyābhyām pramaṃhiṣṭhīyaiḥ
Dativepramaṃhiṣṭhīyāya pramaṃhiṣṭhīyābhyām pramaṃhiṣṭhīyebhyaḥ
Ablativepramaṃhiṣṭhīyāt pramaṃhiṣṭhīyābhyām pramaṃhiṣṭhīyebhyaḥ
Genitivepramaṃhiṣṭhīyasya pramaṃhiṣṭhīyayoḥ pramaṃhiṣṭhīyānām
Locativepramaṃhiṣṭhīye pramaṃhiṣṭhīyayoḥ pramaṃhiṣṭhīyeṣu

Compound pramaṃhiṣṭhīya -

Adverb -pramaṃhiṣṭhīyam -pramaṃhiṣṭhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria