Declension table of ?pramṛśa

Deva

NeuterSingularDualPlural
Nominativepramṛśam pramṛśe pramṛśāni
Vocativepramṛśa pramṛśe pramṛśāni
Accusativepramṛśam pramṛśe pramṛśāni
Instrumentalpramṛśena pramṛśābhyām pramṛśaiḥ
Dativepramṛśāya pramṛśābhyām pramṛśebhyaḥ
Ablativepramṛśāt pramṛśābhyām pramṛśebhyaḥ
Genitivepramṛśasya pramṛśayoḥ pramṛśānām
Locativepramṛśe pramṛśayoḥ pramṛśeṣu

Compound pramṛśa -

Adverb -pramṛśam -pramṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria