Declension table of ?pramṛtā

Deva

FeminineSingularDualPlural
Nominativepramṛtā pramṛte pramṛtāḥ
Vocativepramṛte pramṛte pramṛtāḥ
Accusativepramṛtām pramṛte pramṛtāḥ
Instrumentalpramṛtayā pramṛtābhyām pramṛtābhiḥ
Dativepramṛtāyai pramṛtābhyām pramṛtābhyaḥ
Ablativepramṛtāyāḥ pramṛtābhyām pramṛtābhyaḥ
Genitivepramṛtāyāḥ pramṛtayoḥ pramṛtānām
Locativepramṛtāyām pramṛtayoḥ pramṛtāsu

Adverb -pramṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria