Declension table of ?pramṛta

Deva

MasculineSingularDualPlural
Nominativepramṛtaḥ pramṛtau pramṛtāḥ
Vocativepramṛta pramṛtau pramṛtāḥ
Accusativepramṛtam pramṛtau pramṛtān
Instrumentalpramṛtena pramṛtābhyām pramṛtaiḥ pramṛtebhiḥ
Dativepramṛtāya pramṛtābhyām pramṛtebhyaḥ
Ablativepramṛtāt pramṛtābhyām pramṛtebhyaḥ
Genitivepramṛtasya pramṛtayoḥ pramṛtānām
Locativepramṛte pramṛtayoḥ pramṛteṣu

Compound pramṛta -

Adverb -pramṛtam -pramṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria