Declension table of ?pramṛṣṭi

Deva

FeminineSingularDualPlural
Nominativepramṛṣṭiḥ pramṛṣṭī pramṛṣṭayaḥ
Vocativepramṛṣṭe pramṛṣṭī pramṛṣṭayaḥ
Accusativepramṛṣṭim pramṛṣṭī pramṛṣṭīḥ
Instrumentalpramṛṣṭyā pramṛṣṭibhyām pramṛṣṭibhiḥ
Dativepramṛṣṭyai pramṛṣṭaye pramṛṣṭibhyām pramṛṣṭibhyaḥ
Ablativepramṛṣṭyāḥ pramṛṣṭeḥ pramṛṣṭibhyām pramṛṣṭibhyaḥ
Genitivepramṛṣṭyāḥ pramṛṣṭeḥ pramṛṣṭyoḥ pramṛṣṭīnām
Locativepramṛṣṭyām pramṛṣṭau pramṛṣṭyoḥ pramṛṣṭiṣu

Compound pramṛṣṭi -

Adverb -pramṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria