Declension table of pramṛṣṭa

Deva

NeuterSingularDualPlural
Nominativepramṛṣṭam pramṛṣṭe pramṛṣṭāni
Vocativepramṛṣṭa pramṛṣṭe pramṛṣṭāni
Accusativepramṛṣṭam pramṛṣṭe pramṛṣṭāni
Instrumentalpramṛṣṭena pramṛṣṭābhyām pramṛṣṭaiḥ
Dativepramṛṣṭāya pramṛṣṭābhyām pramṛṣṭebhyaḥ
Ablativepramṛṣṭāt pramṛṣṭābhyām pramṛṣṭebhyaḥ
Genitivepramṛṣṭasya pramṛṣṭayoḥ pramṛṣṭānām
Locativepramṛṣṭe pramṛṣṭayoḥ pramṛṣṭeṣu

Compound pramṛṣṭa -

Adverb -pramṛṣṭam -pramṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria