Declension table of ?pramṛṇa

Deva

NeuterSingularDualPlural
Nominativepramṛṇam pramṛṇe pramṛṇāni
Vocativepramṛṇa pramṛṇe pramṛṇāni
Accusativepramṛṇam pramṛṇe pramṛṇāni
Instrumentalpramṛṇena pramṛṇābhyām pramṛṇaiḥ
Dativepramṛṇāya pramṛṇābhyām pramṛṇebhyaḥ
Ablativepramṛṇāt pramṛṇābhyām pramṛṇebhyaḥ
Genitivepramṛṇasya pramṛṇayoḥ pramṛṇānām
Locativepramṛṇe pramṛṇayoḥ pramṛṇeṣu

Compound pramṛṇa -

Adverb -pramṛṇam -pramṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria