Declension table of ?pramṛṇa

Deva

MasculineSingularDualPlural
Nominativepramṛṇaḥ pramṛṇau pramṛṇāḥ
Vocativepramṛṇa pramṛṇau pramṛṇāḥ
Accusativepramṛṇam pramṛṇau pramṛṇān
Instrumentalpramṛṇena pramṛṇābhyām pramṛṇaiḥ pramṛṇebhiḥ
Dativepramṛṇāya pramṛṇābhyām pramṛṇebhyaḥ
Ablativepramṛṇāt pramṛṇābhyām pramṛṇebhyaḥ
Genitivepramṛṇasya pramṛṇayoḥ pramṛṇānām
Locativepramṛṇe pramṛṇayoḥ pramṛṇeṣu

Compound pramṛṇa -

Adverb -pramṛṇam -pramṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria