Declension table of ?pramṛḍa

Deva

NeuterSingularDualPlural
Nominativepramṛḍam pramṛḍe pramṛḍāni
Vocativepramṛḍa pramṛḍe pramṛḍāni
Accusativepramṛḍam pramṛḍe pramṛḍāni
Instrumentalpramṛḍena pramṛḍābhyām pramṛḍaiḥ
Dativepramṛḍāya pramṛḍābhyām pramṛḍebhyaḥ
Ablativepramṛḍāt pramṛḍābhyām pramṛḍebhyaḥ
Genitivepramṛḍasya pramṛḍayoḥ pramṛḍānām
Locativepramṛḍe pramṛḍayoḥ pramṛḍeṣu

Compound pramṛḍa -

Adverb -pramṛḍam -pramṛḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria