Declension table of ?pramṛḍa

Deva

MasculineSingularDualPlural
Nominativepramṛḍaḥ pramṛḍau pramṛḍāḥ
Vocativepramṛḍa pramṛḍau pramṛḍāḥ
Accusativepramṛḍam pramṛḍau pramṛḍān
Instrumentalpramṛḍena pramṛḍābhyām pramṛḍaiḥ pramṛḍebhiḥ
Dativepramṛḍāya pramṛḍābhyām pramṛḍebhyaḥ
Ablativepramṛḍāt pramṛḍābhyām pramṛḍebhyaḥ
Genitivepramṛḍasya pramṛḍayoḥ pramṛḍānām
Locativepramṛḍe pramṛḍayoḥ pramṛḍeṣu

Compound pramṛḍa -

Adverb -pramṛḍam -pramṛḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria