Declension table of ?pralūna

Deva

MasculineSingularDualPlural
Nominativepralūnaḥ pralūnau pralūnāḥ
Vocativepralūna pralūnau pralūnāḥ
Accusativepralūnam pralūnau pralūnān
Instrumentalpralūnena pralūnābhyām pralūnaiḥ pralūnebhiḥ
Dativepralūnāya pralūnābhyām pralūnebhyaḥ
Ablativepralūnāt pralūnābhyām pralūnebhyaḥ
Genitivepralūnasya pralūnayoḥ pralūnānām
Locativepralūne pralūnayoḥ pralūneṣu

Compound pralūna -

Adverb -pralūnam -pralūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria