Declension table of ?pralubdha

Deva

NeuterSingularDualPlural
Nominativepralubdham pralubdhe pralubdhāni
Vocativepralubdha pralubdhe pralubdhāni
Accusativepralubdham pralubdhe pralubdhāni
Instrumentalpralubdhena pralubdhābhyām pralubdhaiḥ
Dativepralubdhāya pralubdhābhyām pralubdhebhyaḥ
Ablativepralubdhāt pralubdhābhyām pralubdhebhyaḥ
Genitivepralubdhasya pralubdhayoḥ pralubdhānām
Locativepralubdhe pralubdhayoḥ pralubdheṣu

Compound pralubdha -

Adverb -pralubdham -pralubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria