Declension table of ?praluṭhitā

Deva

FeminineSingularDualPlural
Nominativepraluṭhitā praluṭhite praluṭhitāḥ
Vocativepraluṭhite praluṭhite praluṭhitāḥ
Accusativepraluṭhitām praluṭhite praluṭhitāḥ
Instrumentalpraluṭhitayā praluṭhitābhyām praluṭhitābhiḥ
Dativepraluṭhitāyai praluṭhitābhyām praluṭhitābhyaḥ
Ablativepraluṭhitāyāḥ praluṭhitābhyām praluṭhitābhyaḥ
Genitivepraluṭhitāyāḥ praluṭhitayoḥ praluṭhitānām
Locativepraluṭhitāyām praluṭhitayoḥ praluṭhitāsu

Adverb -praluṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria